कृदन्तरूपाणि - अप + मुञ्च् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपमुञ्चनम्
अनीयर्
अपमुञ्चनीयः - अपमुञ्चनीया
ण्वुल्
अपमुञ्चकः - अपमुञ्चिका
तुमुँन्
अपमुञ्चितुम्
तव्य
अपमुञ्चितव्यः - अपमुञ्चितव्या
तृच्
अपमुञ्चिता - अपमुञ्चित्री
ल्यप्
अपमुञ्च्य
क्तवतुँ
अपमुञ्चितवान् - अपमुञ्चितवती
क्त
अपमुञ्चितः - अपमुञ्चिता
शानच्
अपमुञ्चमानः - अपमुञ्चमाना
ण्यत्
अपमुञ्च्यः - अपमुञ्च्या
घञ्
अपमुञ्चः
अपमुञ्चः - अपमुञ्चा
अपमुञ्चा


सनादि प्रत्ययाः

उपसर्गाः