कृदन्तरूपाणि - अप + मन्थ् - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपमन्थनम्
अनीयर्
अपमन्थनीयः - अपमन्थनीया
ण्वुल्
अपमन्थकः - अपमन्थिका
तुमुँन्
अपमन्थितुम्
तव्य
अपमन्थितव्यः - अपमन्थितव्या
तृच्
अपमन्थिता - अपमन्थित्री
ल्यप्
अपमन्थ्य
क्तवतुँ
अपमन्थितवान् - अपमन्थितवती
क्त
अपमन्थितः - अपमन्थिता
शतृँ
अपमन्थन् - अपमन्थन्ती
ण्यत्
अपमन्थ्यः - अपमन्थ्या
अच्
अपमन्थः - अपमन्था
घञ्
अपमन्थः
अपमन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः