कृदन्तरूपाणि - अप + तङ्क् - तकिँ कृच्छ्रजीवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपतङ्कनम्
अनीयर्
अपतङ्कनीयः - अपतङ्कनीया
ण्वुल्
अपतङ्ककः - अपतङ्किका
तुमुँन्
अपतङ्कितुम्
तव्य
अपतङ्कितव्यः - अपतङ्कितव्या
तृच्
अपतङ्किता - अपतङ्कित्री
ल्यप्
अपतङ्क्य
क्तवतुँ
अपतङ्कितवान् - अपतङ्कितवती
क्त
अपतङ्कितः - अपतङ्किता
शतृँ
अपतङ्कन् - अपतङ्कन्ती
ण्यत्
अपतङ्क्यः - अपतङ्क्या
अच्
अपतङ्कः - अपतङ्का
घञ्
अपतङ्कः
अपतङ्का


सनादि प्रत्ययाः

उपसर्गाः