कृदन्तरूपाणि - अप + काञ्च् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपकाञ्चनम्
अनीयर्
अपकाञ्चनीयः - अपकाञ्चनीया
ण्वुल्
अपकाञ्चकः - अपकाञ्चिका
तुमुँन्
अपकाञ्चितुम्
तव्य
अपकाञ्चितव्यः - अपकाञ्चितव्या
तृच्
अपकाञ्चिता - अपकाञ्चित्री
ल्यप्
अपकाञ्च्य
क्तवतुँ
अपकाञ्चितवान् - अपकाञ्चितवती
क्त
अपकाञ्चितः - अपकाञ्चिता
शानच्
अपकाञ्चमानः - अपकाञ्चमाना
ण्यत्
अपकाञ्च्यः - अपकाञ्च्या
अच्
अपकाञ्चः - अपकाञ्चा
घञ्
अपकाञ्चः
अपकाञ्चा


सनादि प्रत्ययाः

उपसर्गाः