कृदन्तरूपाणि - अप + कन्द् - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपकन्दनम्
अनीयर्
अपकन्दनीयः - अपकन्दनीया
ण्वुल्
अपकन्दकः - अपकन्दिका
तुमुँन्
अपकन्दितुम्
तव्य
अपकन्दितव्यः - अपकन्दितव्या
तृच्
अपकन्दिता - अपकन्दित्री
ल्यप्
अपकन्द्य
क्तवतुँ
अपकन्दितवान् - अपकन्दितवती
क्त
अपकन्दितः - अपकन्दिता
शतृँ
अपकन्दन् - अपकन्दन्ती
ण्यत्
अपकन्द्यः - अपकन्द्या
अच्
अपकन्दः - अपकन्दा
घञ्
अपकन्दः
अपकन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः