कृदन्तरूपाणि - अप + कञ्च् - कचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपकञ्चनम्
अनीयर्
अपकञ्चनीयः - अपकञ्चनीया
ण्वुल्
अपकञ्चकः - अपकञ्चिका
तुमुँन्
अपकञ्चितुम्
तव्य
अपकञ्चितव्यः - अपकञ्चितव्या
तृच्
अपकञ्चिता - अपकञ्चित्री
ल्यप्
अपकञ्च्य
क्तवतुँ
अपकञ्चितवान् - अपकञ्चितवती
क्त
अपकञ्चितः - अपकञ्चिता
शानच्
अपकञ्चमानः - अपकञ्चमाना
ण्यत्
अपकञ्च्यः - अपकञ्च्या
अच्
अपकञ्चः - अपकञ्चा
घञ्
अपकञ्चः
अपकञ्चा


सनादि प्रत्ययाः

उपसर्गाः