कृदन्तरूपाणि - अपि + लिख् - लिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिलेखनम्
अनीयर्
अपिलेखनीयः - अपिलेखनीया
ण्वुल्
अपिलेखकः - अपिलेखिका
तुमुँन्
अपिलेखितुम्
तव्य
अपिलेखितव्यः - अपिलेखितव्या
तृच्
अपिलेखिता - अपिलेखित्री
ल्यप्
अपिलिख्य
क्तवतुँ
अपिलिखितवान् - अपिलिखितवती
क्त
अपिलिखितः - अपिलिखिता
शतृँ
अपिलेखन् - अपिलेखन्ती
ण्यत्
अपिलेख्यः - अपिलेख्या
घञ्
अपिलेखः
अपिलिखः - अपिलिखा
अङ्
अपिरेखा / अपिलेखा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः