कृदन्तरूपाणि - अपि + रङ्घ् - रघिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिरङ्घणम्
अनीयर्
अपिरङ्घणीयः - अपिरङ्घणीया
ण्वुल्
अपिरङ्घकः - अपिरङ्घिका
तुमुँन्
अपिरङ्घितुम्
तव्य
अपिरङ्घितव्यः - अपिरङ्घितव्या
तृच्
अपिरङ्घिता - अपिरङ्घित्री
ल्यप्
अपिरङ्घ्य
क्तवतुँ
अपिरङ्घितवान् - अपिरङ्घितवती
क्त
अपिरङ्घितः - अपिरङ्घिता
शानच्
अपिरङ्घमाणः - अपिरङ्घमाणा
ण्यत्
अपिरङ्घ्यः - अपिरङ्घ्या
अच्
अपिरङ्घः - अपिरङ्घा
घञ्
अपिरङ्घः
अपिरङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः