कृदन्तरूपाणि - अपि + मङ्घ् - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिमङ्घनम्
अनीयर्
अपिमङ्घनीयः - अपिमङ्घनीया
ण्वुल्
अपिमङ्घकः - अपिमङ्घिका
तुमुँन्
अपिमङ्घितुम्
तव्य
अपिमङ्घितव्यः - अपिमङ्घितव्या
तृच्
अपिमङ्घिता - अपिमङ्घित्री
ल्यप्
अपिमङ्घ्य
क्तवतुँ
अपिमङ्घितवान् - अपिमङ्घितवती
क्त
अपिमङ्घितः - अपिमङ्घिता
शानच्
अपिमङ्घमानः - अपिमङ्घमाना
ण्यत्
अपिमङ्घ्यः - अपिमङ्घ्या
अच्
अपिमङ्घः - अपिमङ्घा
घञ्
अपिमङ्घः
अपिमङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः