कृदन्तरूपाणि - अपि + त्वङ्ग् - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपित्वङ्गनम्
अनीयर्
अपित्वङ्गनीयः - अपित्वङ्गनीया
ण्वुल्
अपित्वङ्गकः - अपित्वङ्गिका
तुमुँन्
अपित्वङ्गितुम्
तव्य
अपित्वङ्गितव्यः - अपित्वङ्गितव्या
तृच्
अपित्वङ्गिता - अपित्वङ्गित्री
ल्यप्
अपित्वङ्ग्य
क्तवतुँ
अपित्वङ्गितवान् - अपित्वङ्गितवती
क्त
अपित्वङ्गितः - अपित्वङ्गिता
शतृँ
अपित्वङ्गन् - अपित्वङ्गन्ती
ण्यत्
अपित्वङ्ग्यः - अपित्वङ्ग्या
अच्
अपित्वङ्गः - अपित्वङ्गा
घञ्
अपित्वङ्गः
अपित्वङ्गा


सनादि प्रत्ययाः

उपसर्गाः