कृदन्तरूपाणि - अपि + त्रिङ्ख् - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपित्रिङ्खणम्
अनीयर्
अपित्रिङ्खणीयः - अपित्रिङ्खणीया
ण्वुल्
अपित्रिङ्खकः - अपित्रिङ्खिका
तुमुँन्
अपित्रिङ्खितुम्
तव्य
अपित्रिङ्खितव्यः - अपित्रिङ्खितव्या
तृच्
अपित्रिङ्खिता - अपित्रिङ्खित्री
ल्यप्
अपित्रिङ्ख्य
क्तवतुँ
अपित्रिङ्खितवान् - अपित्रिङ्खितवती
क्त
अपित्रिङ्खितः - अपित्रिङ्खिता
शतृँ
अपित्रिङ्खन् - अपित्रिङ्खन्ती
ण्यत्
अपित्रिङ्ख्यः - अपित्रिङ्ख्या
घञ्
अपित्रिङ्खः
अपित्रिङ्खः - अपित्रिङ्खा
अपित्रिङ्खा


सनादि प्रत्ययाः

उपसर्गाः