कृदन्तरूपाणि - अपि + कन्द् - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिकन्दनम्
अनीयर्
अपिकन्दनीयः - अपिकन्दनीया
ण्वुल्
अपिकन्दकः - अपिकन्दिका
तुमुँन्
अपिकन्दितुम्
तव्य
अपिकन्दितव्यः - अपिकन्दितव्या
तृच्
अपिकन्दिता - अपिकन्दित्री
ल्यप्
अपिकन्द्य
क्तवतुँ
अपिकन्दितवान् - अपिकन्दितवती
क्त
अपिकन्दितः - अपिकन्दिता
शतृँ
अपिकन्दन् - अपिकन्दन्ती
ण्यत्
अपिकन्द्यः - अपिकन्द्या
अच्
अपिकन्दः - अपिकन्दा
घञ्
अपिकन्दः
अपिकन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः