कृदन्तरूपाणि - अपि + कङ्क् - ककिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिकङ्कनम्
अनीयर्
अपिकङ्कनीयः - अपिकङ्कनीया
ण्वुल्
अपिकङ्ककः - अपिकङ्किका
तुमुँन्
अपिकङ्कितुम्
तव्य
अपिकङ्कितव्यः - अपिकङ्कितव्या
तृच्
अपिकङ्किता - अपिकङ्कित्री
ल्यप्
अपिकङ्क्य
क्तवतुँ
अपिकङ्कितवान् - अपिकङ्कितवती
क्त
अपिकङ्कितः - अपिकङ्किता
शानच्
अपिकङ्कमानः - अपिकङ्कमाना
ण्यत्
अपिकङ्क्यः - अपिकङ्क्या
अच्
अपिकङ्कः - अपिकङ्का
घञ्
अपिकङ्कः
अपिकङ्का


सनादि प्रत्ययाः

उपसर्गाः