कृदन्तरूपाणि - अनु + शुक् - शुकँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुशोकनम्
अनीयर्
अनुशोकनीयः - अनुशोकनीया
ण्वुल्
अनुशोककः - अनुशोकिका
तुमुँन्
अनुशोकितुम्
तव्य
अनुशोकितव्यः - अनुशोकितव्या
तृच्
अनुशोकिता - अनुशोकित्री
ल्यप्
अनुशुक्य
क्तवतुँ
अनुशोकितवान् / अनुशुकितवान् - अनुशोकितवती / अनुशुकितवती
क्त
अनुशोकितः / अनुशुकितः - अनुशोकिता / अनुशुकिता
शतृँ
अनुशोकन् - अनुशोकन्ती
ण्यत्
अनुशोक्यः - अनुशोक्या
घञ्
अनुशोकः
अनुशुकः - अनुशुका
क्तिन्
अनुशुक्तिः


सनादि प्रत्ययाः

उपसर्गाः