कृदन्तरूपाणि - अनु + लिख् - लिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुलेखनम्
अनीयर्
अनुलेखनीयः - अनुलेखनीया
ण्वुल्
अनुलेखकः - अनुलेखिका
तुमुँन्
अनुलेखितुम्
तव्य
अनुलेखितव्यः - अनुलेखितव्या
तृच्
अनुलेखिता - अनुलेखित्री
ल्यप्
अनुलिख्य
क्तवतुँ
अनुलिखितवान् - अनुलिखितवती
क्त
अनुलिखितः - अनुलिखिता
शतृँ
अनुलेखन् - अनुलेखन्ती
ण्यत्
अनुलेख्यः - अनुलेख्या
घञ्
अनुलेखः
अनुलिखः - अनुलिखा
अङ्
अनुरेखा / अनुलेखा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः