कृदन्तरूपाणि - अनु + लङ्घ् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुलङ्घनम्
अनीयर्
अनुलङ्घनीयः - अनुलङ्घनीया
ण्वुल्
अनुलङ्घकः - अनुलङ्घिका
तुमुँन्
अनुलङ्घितुम्
तव्य
अनुलङ्घितव्यः - अनुलङ्घितव्या
तृच्
अनुलङ्घिता - अनुलङ्घित्री
ल्यप्
अनुलङ्घ्य
क्तवतुँ
अनुलङ्घितवान् - अनुलङ्घितवती
क्त
अनुलङ्घितः - अनुलङ्घिता
शतृँ
अनुलङ्घन् - अनुलङ्घन्ती
ण्यत्
अनुलङ्घ्यः - अनुलङ्घ्या
अच्
अनुलङ्घः - अनुलङ्घा
घञ्
अनुलङ्घः
अनुलङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः