कृदन्तरूपाणि - अनु + राघ् - राघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुराघणम्
अनीयर्
अनुराघणीयः - अनुराघणीया
ण्वुल्
अनुराघकः - अनुराघिका
तुमुँन्
अनुराघितुम्
तव्य
अनुराघितव्यः - अनुराघितव्या
तृच्
अनुराघिता - अनुराघित्री
ल्यप्
अनुराघ्य
क्तवतुँ
अनुराघितवान् - अनुराघितवती
क्त
अनुराघितः - अनुराघिता
शानच्
अनुराघमाणः - अनुराघमाणा
ण्यत्
अनुराघ्यः - अनुराघ्या
अच्
अनुराघः - अनुराघा
घञ्
अनुराघः
अनुराघा


सनादि प्रत्ययाः

उपसर्गाः