कृदन्तरूपाणि - अनु + रख् - रखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुरखणम्
अनीयर्
अनुरखणीयः - अनुरखणीया
ण्वुल्
अनुराखकः - अनुराखिका
तुमुँन्
अनुरखितुम्
तव्य
अनुरखितव्यः - अनुरखितव्या
तृच्
अनुरखिता - अनुरखित्री
ल्यप्
अनुरख्य
क्तवतुँ
अनुरखितवान् - अनुरखितवती
क्त
अनुरखितः - अनुरखिता
शतृँ
अनुरखन् - अनुरखन्ती
ण्यत्
अनुराख्यः - अनुराख्या
अच्
अनुरखः - अनुरखा
घञ्
अनुराखः
क्तिन्
अनुरक्तिः


सनादि प्रत्ययाः

उपसर्गाः