कृदन्तरूपाणि - अनु + मुङ्ख् - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुमुङ्खनम्
अनीयर्
अनुमुङ्खनीयः - अनुमुङ्खनीया
ण्वुल्
अनुमुङ्खकः - अनुमुङ्खिका
तुमुँन्
अनुमुङ्खितुम्
तव्य
अनुमुङ्खितव्यः - अनुमुङ्खितव्या
तृच्
अनुमुङ्खिता - अनुमुङ्खित्री
ल्यप्
अनुमुङ्ख्य
क्तवतुँ
अनुमुङ्खितवान् - अनुमुङ्खितवती
क्त
अनुमुङ्खितः - अनुमुङ्खिता
शतृँ
अनुमुङ्खन् - अनुमुङ्खन्ती
ण्यत्
अनुमुङ्ख्यः - अनुमुङ्ख्या
घञ्
अनुमुङ्खः
अनुमुङ्खः - अनुमुङ्खा
अनुमुङ्खा


सनादि प्रत्ययाः

उपसर्गाः