कृदन्तरूपाणि - अनु + मञ्च् - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुमञ्चनम्
अनीयर्
अनुमञ्चनीयः - अनुमञ्चनीया
ण्वुल्
अनुमञ्चकः - अनुमञ्चिका
तुमुँन्
अनुमञ्चितुम्
तव्य
अनुमञ्चितव्यः - अनुमञ्चितव्या
तृच्
अनुमञ्चिता - अनुमञ्चित्री
ल्यप्
अनुमञ्च्य
क्तवतुँ
अनुमञ्चितवान् - अनुमञ्चितवती
क्त
अनुमञ्चितः - अनुमञ्चिता
शानच्
अनुमञ्चमानः - अनुमञ्चमाना
ण्यत्
अनुमञ्च्यः - अनुमञ्च्या
अच्
अनुमञ्चः - अनुमञ्चा
घञ्
अनुमञ्चः
अनुमञ्चा


सनादि प्रत्ययाः

उपसर्गाः