कृदन्तरूपाणि - अनु + भन्द् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुभन्दनम्
अनीयर्
अनुभन्दनीयः - अनुभन्दनीया
ण्वुल्
अनुभन्दकः - अनुभन्दिका
तुमुँन्
अनुभन्दितुम्
तव्य
अनुभन्दितव्यः - अनुभन्दितव्या
तृच्
अनुभन्दिता - अनुभन्दित्री
ल्यप्
अनुभन्द्य
क्तवतुँ
अनुभन्दितवान् - अनुभन्दितवती
क्त
अनुभन्दितः - अनुभन्दिता
शानच्
अनुभन्दमानः - अनुभन्दमाना
ण्यत्
अनुभन्द्यः - अनुभन्द्या
अच्
अनुभन्दः - अनुभन्दा
घञ्
अनुभन्दः
अनुभन्दा


सनादि प्रत्ययाः

उपसर्गाः