कृदन्तरूपाणि - अनु + बद् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुबदनम्
अनीयर्
अनुबदनीयः - अनुबदनीया
ण्वुल्
अनुबादकः - अनुबादिका
तुमुँन्
अनुबदितुम्
तव्य
अनुबदितव्यः - अनुबदितव्या
तृच्
अनुबदिता - अनुबदित्री
ल्यप्
अनुबद्य
क्तवतुँ
अनुबदितवान् - अनुबदितवती
क्त
अनुबदितः - अनुबदिता
शतृँ
अनुबदन् - अनुबदन्ती
ण्यत्
अनुबाद्यः - अनुबाद्या
अच्
अनुबदः - अनुबदा
घञ्
अनुबादः
क्तिन्
अनुबत्तिः


सनादि प्रत्ययाः

उपसर्गाः