कृदन्तरूपाणि - अनु + ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुध्राघणम्
अनीयर्
अनुध्राघणीयः - अनुध्राघणीया
ण्वुल्
अनुध्राघकः - अनुध्राघिका
तुमुँन्
अनुध्राघितुम्
तव्य
अनुध्राघितव्यः - अनुध्राघितव्या
तृच्
अनुध्राघिता - अनुध्राघित्री
ल्यप्
अनुध्राघ्य
क्तवतुँ
अनुध्राघितवान् - अनुध्राघितवती
क्त
अनुध्राघितः - अनुध्राघिता
शानच्
अनुध्राघमाणः - अनुध्राघमाणा
ण्यत्
अनुध्राघ्यः - अनुध्राघ्या
अच्
अनुध्राघः - अनुध्राघा
घञ्
अनुध्राघः
अनुध्राघा


सनादि प्रत्ययाः

उपसर्गाः