कृदन्तरूपाणि - अनु + कङ्क् - ककिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुकङ्कनम्
अनीयर्
अनुकङ्कनीयः - अनुकङ्कनीया
ण्वुल्
अनुकङ्ककः - अनुकङ्किका
तुमुँन्
अनुकङ्कितुम्
तव्य
अनुकङ्कितव्यः - अनुकङ्कितव्या
तृच्
अनुकङ्किता - अनुकङ्कित्री
ल्यप्
अनुकङ्क्य
क्तवतुँ
अनुकङ्कितवान् - अनुकङ्कितवती
क्त
अनुकङ्कितः - अनुकङ्किता
शानच्
अनुकङ्कमानः - अनुकङ्कमाना
ण्यत्
अनुकङ्क्यः - अनुकङ्क्या
अच्
अनुकङ्कः - अनुकङ्का
घञ्
अनुकङ्कः
अनुकङ्का


सनादि प्रत्ययाः

उपसर्गाः