कृदन्तरूपाणि - अधि + स्तुच् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिस्तोचनम्
अनीयर्
अधिस्तोचनीयः - अधिस्तोचनीया
ण्वुल्
अधिस्तोचकः - अधिस्तोचिका
तुमुँन्
अधिस्तोचितुम्
तव्य
अधिस्तोचितव्यः - अधिस्तोचितव्या
तृच्
अधिस्तोचिता - अधिस्तोचित्री
ल्यप्
अधिस्तुच्य
क्तवतुँ
अधिस्तोचितवान् / अधिस्तुचितवान् - अधिस्तोचितवती / अधिस्तुचितवती
क्त
अधिस्तोचितः / अधिस्तुचितः - अधिस्तोचिता / अधिस्तुचिता
शानच्
अधिस्तोचमानः - अधिस्तोचमाना
ण्यत्
अधिस्तोच्यः - अधिस्तोच्या
घञ्
अधिस्तोचः
अधिस्तुचः - अधिस्तुचा
क्तिन्
अधिस्तुक्तिः


सनादि प्रत्ययाः

उपसर्गाः