कृदन्तरूपाणि - अधि + श्लोक् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिश्लोकनम्
अनीयर्
अधिश्लोकनीयः - अधिश्लोकनीया
ण्वुल्
अधिश्लोककः - अधिश्लोकिका
तुमुँन्
अधिश्लोकितुम्
तव्य
अधिश्लोकितव्यः - अधिश्लोकितव्या
तृच्
अधिश्लोकिता - अधिश्लोकित्री
ल्यप्
अधिश्लोक्य
क्तवतुँ
अधिश्लोकितवान् - अधिश्लोकितवती
क्त
अधिश्लोकितः - अधिश्लोकिता
शानच्
अधिश्लोकमानः - अधिश्लोकमाना
ण्यत्
अधिश्लोक्यः - अधिश्लोक्या
अच्
अधिश्लोकः - अधिश्लोका
घञ्
अधिश्लोकः
अधिश्लोका


सनादि प्रत्ययाः

उपसर्गाः