कृदन्तरूपाणि - अधि + शिङ्घ् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिशिङ्घनम्
अनीयर्
अधिशिङ्घनीयः - अधिशिङ्घनीया
ण्वुल्
अधिशिङ्घकः - अधिशिङ्घिका
तुमुँन्
अधिशिङ्घितुम्
तव्य
अधिशिङ्घितव्यः - अधिशिङ्घितव्या
तृच्
अधिशिङ्घिता - अधिशिङ्घित्री
ल्यप्
अधिशिङ्घ्य
क्तवतुँ
अधिशिङ्घितवान् - अधिशिङ्घितवती
क्त
अधिशिङ्घितः - अधिशिङ्घिता
शतृँ
अधिशिङ्घन् - अधिशिङ्घन्ती
ण्यत्
अधिशिङ्घ्यः - अधिशिङ्घ्या
घञ्
अधिशिङ्घः
अधिशिङ्घः - अधिशिङ्घा
अधिशिङ्घा


सनादि प्रत्ययाः

उपसर्गाः