कृदन्तरूपाणि - अधि + शिङ्ख् - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिशिङ्खनम्
अनीयर्
अधिशिङ्खनीयः - अधिशिङ्खनीया
ण्वुल्
अधिशिङ्खकः - अधिशिङ्खिका
तुमुँन्
अधिशिङ्खितुम्
तव्य
अधिशिङ्खितव्यः - अधिशिङ्खितव्या
तृच्
अधिशिङ्खिता - अधिशिङ्खित्री
ल्यप्
अधिशिङ्ख्य
क्तवतुँ
अधिशिङ्खितवान् - अधिशिङ्खितवती
क्त
अधिशिङ्खितः - अधिशिङ्खिता
शतृँ
अधिशिङ्खन् - अधिशिङ्खन्ती
ण्यत्
अधिशिङ्ख्यः - अधिशिङ्ख्या
घञ्
अधिशिङ्खः
अधिशिङ्खः - अधिशिङ्खा
अधिशिङ्खा


सनादि प्रत्ययाः

उपसर्गाः