कृदन्तरूपाणि - अधि + वङ्घ् - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिवङ्घनम्
अनीयर्
अधिवङ्घनीयः - अधिवङ्घनीया
ण्वुल्
अधिवङ्घकः - अधिवङ्घिका
तुमुँन्
अधिवङ्घितुम्
तव्य
अधिवङ्घितव्यः - अधिवङ्घितव्या
तृच्
अधिवङ्घिता - अधिवङ्घित्री
ल्यप्
अधिवङ्घ्य
क्तवतुँ
अधिवङ्घितवान् - अधिवङ्घितवती
क्त
अधिवङ्घितः - अधिवङ्घिता
शानच्
अधिवङ्घमानः - अधिवङ्घमाना
ण्यत्
अधिवङ्घ्यः - अधिवङ्घ्या
अच्
अधिवङ्घः - अधिवङ्घा
घञ्
अधिवङ्घः
अधिवङ्घा


सनादि प्रत्ययाः

उपसर्गाः