कृदन्तरूपाणि - अधि + रिङ्ग् - रिगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिरिङ्गणम्
अनीयर्
अधिरिङ्गणीयः - अधिरिङ्गणीया
ण्वुल्
अधिरिङ्गकः - अधिरिङ्गिका
तुमुँन्
अधिरिङ्गितुम्
तव्य
अधिरिङ्गितव्यः - अधिरिङ्गितव्या
तृच्
अधिरिङ्गिता - अधिरिङ्गित्री
ल्यप्
अधिरिङ्ग्य
क्तवतुँ
अधिरिङ्गितवान् - अधिरिङ्गितवती
क्त
अधिरिङ्गितः - अधिरिङ्गिता
शतृँ
अधिरिङ्गन् - अधिरिङ्गन्ती
ण्यत्
अधिरिङ्ग्यः - अधिरिङ्ग्या
घञ्
अधिरिङ्गः
अधिरिङ्गः - अधिरिङ्गा
अधिरिङ्गा


सनादि प्रत्ययाः

उपसर्गाः