कृदन्तरूपाणि - अधि + राघ् - राघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिराघणम्
अनीयर्
अधिराघणीयः - अधिराघणीया
ण्वुल्
अधिराघकः - अधिराघिका
तुमुँन्
अधिराघितुम्
तव्य
अधिराघितव्यः - अधिराघितव्या
तृच्
अधिराघिता - अधिराघित्री
ल्यप्
अधिराघ्य
क्तवतुँ
अधिराघितवान् - अधिराघितवती
क्त
अधिराघितः - अधिराघिता
शानच्
अधिराघमाणः - अधिराघमाणा
ण्यत्
अधिराघ्यः - अधिराघ्या
अच्
अधिराघः - अधिराघा
घञ्
अधिराघः
अधिराघा


सनादि प्रत्ययाः

उपसर्गाः