कृदन्तरूपाणि - अधि + रङ्घ् - रघिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिरङ्घणम्
अनीयर्
अधिरङ्घणीयः - अधिरङ्घणीया
ण्वुल्
अधिरङ्घकः - अधिरङ्घिका
तुमुँन्
अधिरङ्घितुम्
तव्य
अधिरङ्घितव्यः - अधिरङ्घितव्या
तृच्
अधिरङ्घिता - अधिरङ्घित्री
ल्यप्
अधिरङ्घ्य
क्तवतुँ
अधिरङ्घितवान् - अधिरङ्घितवती
क्त
अधिरङ्घितः - अधिरङ्घिता
शानच्
अधिरङ्घमाणः - अधिरङ्घमाणा
ण्यत्
अधिरङ्घ्यः - अधिरङ्घ्या
अच्
अधिरङ्घः - अधिरङ्घा
घञ्
अधिरङ्घः
अधिरङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः