कृदन्तरूपाणि - अधि + भन्द् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिभन्दनम्
अनीयर्
अधिभन्दनीयः - अधिभन्दनीया
ण्वुल्
अधिभन्दकः - अधिभन्दिका
तुमुँन्
अधिभन्दितुम्
तव्य
अधिभन्दितव्यः - अधिभन्दितव्या
तृच्
अधिभन्दिता - अधिभन्दित्री
ल्यप्
अधिभन्द्य
क्तवतुँ
अधिभन्दितवान् - अधिभन्दितवती
क्त
अधिभन्दितः - अधिभन्दिता
शानच्
अधिभन्दमानः - अधिभन्दमाना
ण्यत्
अधिभन्द्यः - अधिभन्द्या
अच्
अधिभन्दः - अधिभन्दा
घञ्
अधिभन्दः
अधिभन्दा


सनादि प्रत्ययाः

उपसर्गाः