कृदन्तरूपाणि - अधि + ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिध्राघणम्
अनीयर्
अधिध्राघणीयः - अधिध्राघणीया
ण्वुल्
अधिध्राघकः - अधिध्राघिका
तुमुँन्
अधिध्राघितुम्
तव्य
अधिध्राघितव्यः - अधिध्राघितव्या
तृच्
अधिध्राघिता - अधिध्राघित्री
ल्यप्
अधिध्राघ्य
क्तवतुँ
अधिध्राघितवान् - अधिध्राघितवती
क्त
अधिध्राघितः - अधिध्राघिता
शानच्
अधिध्राघमाणः - अधिध्राघमाणा
ण्यत्
अधिध्राघ्यः - अधिध्राघ्या
अच्
अधिध्राघः - अधिध्राघा
घञ्
अधिध्राघः
अधिध्राघा


सनादि प्रत्ययाः

उपसर्गाः