कृदन्तरूपाणि - अधि + त्रङ्क् - त्रकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधित्रङ्कणम्
अनीयर्
अधित्रङ्कणीयः - अधित्रङ्कणीया
ण्वुल्
अधित्रङ्ककः - अधित्रङ्किका
तुमुँन्
अधित्रङ्कितुम्
तव्य
अधित्रङ्कितव्यः - अधित्रङ्कितव्या
तृच्
अधित्रङ्किता - अधित्रङ्कित्री
ल्यप्
अधित्रङ्क्य
क्तवतुँ
अधित्रङ्कितवान् - अधित्रङ्कितवती
क्त
अधित्रङ्कितः - अधित्रङ्किता
शानच्
अधित्रङ्कमाणः - अधित्रङ्कमाणा
ण्यत्
अधित्रङ्क्यः - अधित्रङ्क्या
अच्
अधित्रङ्कः - अधित्रङ्का
घञ्
अधित्रङ्कः
अधित्रङ्का


सनादि प्रत्ययाः

उपसर्गाः