कृदन्तरूपाणि - अधि + तङ्ग् - तगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधितङ्गनम्
अनीयर्
अधितङ्गनीयः - अधितङ्गनीया
ण्वुल्
अधितङ्गकः - अधितङ्गिका
तुमुँन्
अधितङ्गितुम्
तव्य
अधितङ्गितव्यः - अधितङ्गितव्या
तृच्
अधितङ्गिता - अधितङ्गित्री
ल्यप्
अधितङ्ग्य
क्तवतुँ
अधितङ्गितवान् - अधितङ्गितवती
क्त
अधितङ्गितः - अधितङ्गिता
शतृँ
अधितङ्गन् - अधितङ्गन्ती
ण्यत्
अधितङ्ग्यः - अधितङ्ग्या
अच्
अधितङ्गः - अधितङ्गा
घञ्
अधितङ्गः
अधितङ्गा


सनादि प्रत्ययाः

उपसर्गाः