कृदन्तरूपाणि - अधि + तङ्क् - तकिँ कृच्छ्रजीवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधितङ्कनम्
अनीयर्
अधितङ्कनीयः - अधितङ्कनीया
ण्वुल्
अधितङ्ककः - अधितङ्किका
तुमुँन्
अधितङ्कितुम्
तव्य
अधितङ्कितव्यः - अधितङ्कितव्या
तृच्
अधितङ्किता - अधितङ्कित्री
ल्यप्
अधितङ्क्य
क्तवतुँ
अधितङ्कितवान् - अधितङ्कितवती
क्त
अधितङ्कितः - अधितङ्किता
शतृँ
अधितङ्कन् - अधितङ्कन्ती
ण्यत्
अधितङ्क्यः - अधितङ्क्या
अच्
अधितङ्कः - अधितङ्का
घञ्
अधितङ्कः
अधितङ्का


सनादि प्रत्ययाः

उपसर्गाः