कृदन्तरूपाणि - अधि + ग्रन्थ् - ग्रथिँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिग्रन्थनम्
अनीयर्
अधिग्रन्थनीयः - अधिग्रन्थनीया
ण्वुल्
अधिग्रन्थकः - अधिग्रन्थिका
तुमुँन्
अधिग्रन्थितुम्
तव्य
अधिग्रन्थितव्यः - अधिग्रन्थितव्या
तृच्
अधिग्रन्थिता - अधिग्रन्थित्री
ल्यप्
अधिग्रन्थ्य
क्तवतुँ
अधिग्रन्थितवान् - अधिग्रन्थितवती
क्त
अधिग्रन्थितः - अधिग्रन्थिता
शानच्
अधिग्रन्थमानः - अधिग्रन्थमाना
ण्यत्
अधिग्रन्थ्यः - अधिग्रन्थ्या
अच्
अधिग्रन्थः - अधिग्रन्था
घञ्
अधिग्रन्थः
अधिग्रन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः