कृदन्तरूपाणि - अति + श्वञ्च् - श्वचिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिश्वञ्चनम्
अनीयर्
अतिश्वञ्चनीयः - अतिश्वञ्चनीया
ण्वुल्
अतिश्वञ्चकः - अतिश्वञ्चिका
तुमुँन्
अतिश्वञ्चितुम्
तव्य
अतिश्वञ्चितव्यः - अतिश्वञ्चितव्या
तृच्
अतिश्वञ्चिता - अतिश्वञ्चित्री
ल्यप्
अतिश्वञ्च्य
क्तवतुँ
अतिश्वञ्चितवान् - अतिश्वञ्चितवती
क्त
अतिश्वञ्चितः - अतिश्वञ्चिता
शानच्
अतिश्वञ्चमानः - अतिश्वञ्चमाना
ण्यत्
अतिश्वञ्च्यः - अतिश्वञ्च्या
अच्
अतिश्वञ्चः - अतिश्वञ्चा
घञ्
अतिश्वञ्चः
अतिश्वञ्चा


सनादि प्रत्ययाः

उपसर्गाः