कृदन्तरूपाणि - अति + श्लङ्ग् - श्लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिश्लङ्गनम्
अनीयर्
अतिश्लङ्गनीयः - अतिश्लङ्गनीया
ण्वुल्
अतिश्लङ्गकः - अतिश्लङ्गिका
तुमुँन्
अतिश्लङ्गितुम्
तव्य
अतिश्लङ्गितव्यः - अतिश्लङ्गितव्या
तृच्
अतिश्लङ्गिता - अतिश्लङ्गित्री
ल्यप्
अतिश्लङ्ग्य
क्तवतुँ
अतिश्लङ्गितवान् - अतिश्लङ्गितवती
क्त
अतिश्लङ्गितः - अतिश्लङ्गिता
शतृँ
अतिश्लङ्गन् - अतिश्लङ्गन्ती
ण्यत्
अतिश्लङ्ग्यः - अतिश्लङ्ग्या
अच्
अतिश्लङ्गः - अतिश्लङ्गा
घञ्
अतिश्लङ्गः
अतिश्लङ्गा


सनादि प्रत्ययाः

उपसर्गाः