कृदन्तरूपाणि - अति + कञ्च् - कचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिकञ्चनम्
अनीयर्
अतिकञ्चनीयः - अतिकञ्चनीया
ण्वुल्
अतिकञ्चकः - अतिकञ्चिका
तुमुँन्
अतिकञ्चितुम्
तव्य
अतिकञ्चितव्यः - अतिकञ्चितव्या
तृच्
अतिकञ्चिता - अतिकञ्चित्री
ल्यप्
अतिकञ्च्य
क्तवतुँ
अतिकञ्चितवान् - अतिकञ्चितवती
क्त
अतिकञ्चितः - अतिकञ्चिता
शानच्
अतिकञ्चमानः - अतिकञ्चमाना
ण्यत्
अतिकञ्च्यः - अतिकञ्च्या
अच्
अतिकञ्चः - अतिकञ्चा
घञ्
अतिकञ्चः
अतिकञ्चा


सनादि प्रत्ययाः

उपसर्गाः