कृदन्तरूपाणि - अङ्ग - अङ्ग पदे लक्षणे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अन्गनम्
अनीयर्
अन्गनीयः - अन्गनीया
ण्वुल्
अन्गकः - अन्गिका
तुमुँन्
अन्गयितुम् / अन्गितुम्
तव्य
अन्गयितव्यः / अन्गितव्यः - अन्गयितव्या / अन्गितव्या
तृच्
अन्गयिता / अन्गिता - अन्गयित्री / अन्गित्री
क्त्वा
अन्गयित्वा / अन्गित्वा
क्तवतुँ
अन्गितवान् - अन्गितवती
क्त
अन्गितः - अन्गिता
शतृँ
अन्गयन् / अन्गन् - अन्गयन्ती / अन्गन्ती
शानच्
अन्गयमानः / अन्गमानः - अन्गयमाना / अन्गमाना
यत्
अन्ग्यः - अन्ग्या
अच्
अन्गः - अन्गा
घञ्
अन्गः
क्तिन्
अन्क्तिः
युच्
अन्गना


सनादि प्रत्ययाः

उपसर्गाः