कृदन्तरूपाणि - धातूनां सूचिः
भ्वादिः
ऋन्ज् - ऋ॑जिँ॒ भर्जने
भृज्
एज् - ए॑जृँ॒ दीप्तौ
भ्रेज् - भ्रे॑जृँ॒ दीप्तौ
भ्राज्
रेज् - रे॑जृँ॒ दीप्तौ
ईज् - ई॑ज॒ँ गतिकुत्सनयोः
ईन्ज् - ई॑जिँ॒ गतिकुत्सनयोः इत्येके
वीज् - वी॑जँ॒ गतौ
शुच्
कुच् - कु॑चँ॑ शब्दे तारे
कुञ्च् - कु॑ञ्चँ॑ कौटिल्याल्पीभावयोः
क्रुञ्च् - क्रु॑ञ्चँ॑ कौटिल्याल्पीभावयोः
लुञ्च् - लु॑ञ्चँ॑ अपनयने
अञ्च् - अ॑ञ्चुँ॒॑ गतौ याचने च
वञ्च् - व॑ञ्चुँ॑ गत्यर्थः
चञ्च् - च॑ञ्चुँ॑ गत्यर्थः
तञ्च् - त॑ञ्चुँ॑ गत्यर्थः
त्वञ्च् - त्व॑ञ्चुँ॑ गत्यर्थः
म्रुञ्च् - म्रु॑ञ्चुँ॑ गत्यर्थः
म्लुञ्च् - म्लु॑ञ्चुँ॑ गत्यर्थः
म्रुच् - म्रु॑चुँ॑ गत्यर्थः
म्लुच् - म्लु॑चुँ॑ गत्यर्थाः
ग्रुच् - ग्रु॑चुँ॑ स्तेयकरणे
ग्लुच् - ग्लु॑चुँ॑ स्तेयकरणे
कुज् - कु॑जुँ॑ स्तेयकरणे
खुज् - खु॑जुँ॑ स्तेयकरणे
ग्लुञ्च् - ग्लु॑ञ्चुँ॑ गतौ
सस्ज् - ष॑स्जँ॑ गतौ
गुज् - गु॑जँ॑ अव्यक्ते शब्दे
गुन्ज्
अर्च्
म्लेछ् - म्ले॑छँ॑ अव्यक्ते शब्दे
लछ् - ल॑छँ॑ लक्षणे
लान्छ् - ला॑छिँ॑ लक्षणे
वान्छ्
आन्छ् - आ॑छिँ॑ आयामे
ह्रीछ् - ह्री॑छँ॑ लज्जायाम्
हुर्छ् - हु॑र्छाँ॑ कौटिल्ये
मुर्छ्
स्फुर्छ् - स्फु॑र्छाँ॑ विस्तृतौ
युछ् - यु॑छँ॑ प्रमादे
उन्छ् - उ॑छिँ॑ उञ्छे
उछ् - उ॑छीँ॑ विवासे
ध्रज् - ध्र॑जँ॑ गतौ
ध्रन्ज् - ध्र॑जिँ॑ गतौ
व्रज् - व्र॑जँ॑ गतौ १ २४७
व्रन्ज् - व्र॑जिँ॑ गतौ
धृज् - धृ॑जँ॑ गतौ
धृन्ज् - धृ॑जिँ॑ गतौ
ध्वज् - ध्व॑जँ॑ गतौ
ध्वन्ज् - ध्व॑जिँ॑ गतौ
ध्रिज् - ध्रि॑जँ॑ गतौ च
कूज्
कुन्ज् - कु॑जिँ॑ अव्यक्ते शब्दे
अर्ज् - अ॑र्जँ॑ अर्जने
सर्ज् - ष॑र्जँ॑ अर्जने
गर्ज्
तर्ज् - त॑र्जँ॑ भर्त्सने
कर्ज् - क॑र्जँ॑ व्यथने
खर्ज् - ख॑र्जँ॑ व्यथने पूजने च
अज् - अ॑जँ॑ गतिक्षपनयोः
तेज् - ते॑जँ॑ पालने
खज् - ख॑जँ॑ मन्थे
कज् - क॑जँ॑ मदे इत्येके
खन्ज् - ख॑जिँ॑ गतिवैकल्ये
एज् - ए॑जृँ॑ कम्पने
स्फूर्ज्
क्षि
क्षीज् - क्षी॑जँ॑ अव्यक्ते शब्दे
लज् - ल॑जँ॑ भर्जने
लन्ज् - ल॑जिँ॑ भर्जने
लाज् - ला॑जँ॑ भर्जने भर्त्सने च
लान्ज् - ला॑जिँ॑ भर्जने भर्त्सने च
जज् - ज॑जँ॑ युद्धे
जन्ज् - ज॑जिँ॑ युद्धे
तुज् - तु॑जँ॑ हिंसायाम्
तुन्ज् - तु॑जिँ॑ पालने
गज् - ग॑जँ॑ शब्दार्थः
गन्ज् - ग॑जिँ॑ शब्दार्थः
गृज् - गृ॑जँ॑ शब्दार्थः गजँ मदने च
गृन्ज् - गृ॑जिँ॑ शब्दार्थः
मुज् - मु॑जँ॑ शब्दार्थः
मुन्ज् - मु॑जिँ॑ शब्दार्थाः
वज् - व॑जँ॑ गतौ
व्रज्
अट्ट् - अ॑ट्टँ॒ अतिक्रमणहिंसनयोः अतिक्रमहिंसयोः
वेष्ट् - वे॑ष्टँ॒ वेष्टने
चेष्ट्
गोष्ट् - गो॑ष्टँ॒ सङ्घाते
लोष्ट् - लो॑ष्टँ॒ सङ्घाते
घट्ट् - घ॑ट्टँ॒ चलने
स्फुट् - स्फु॑टँ॒ विकसने
अन्ठ् - अ॑ठिँ॒ गतौ
वन्ठ् - व॑ठिँ॒ एकचर्यायाम्
मन्ठ् - म॑ठिँ॒ शोके
कन्ठ् - क॑ठिँ॒ शोके
मुन्ठ् - मु॑ठिँ॒ पालने
हेठ् - हे॑ठँ॒ विबाधायाम् १ २९९
एठ् - ए॑ठँ॒ च विबाधायां
हिन्ड् - हि॑डिँ॒ गत्यनादरयोः
हुन्ड् - हु॑डिँ॒ वरणे हरण इत्येके
कुन्ड् - कु॑डिँ॒ दाहे
वन्ड् - व॑डिँ॒ विभाजने
मन्ड् - म॑डिँ॒ च विभाजने
भन्ड् - भ॑डिँ॒ परिभाषणे
पिन्ड् - पि॑डिँ॒ सङ्घाते
मुन्ड् - मु॑डिँ॒ मार्जने
तुन्ड् - तु॑डिँ॒ तोडने
हुन्ड् - हु॑डिँ॒ सङ्घाते
स्फुन्ड् - स्फु॑डिँ॒ विकसने
चन्ड् - च॑डिँ॒ कोपे
शन्ड् - श॑डिँ॒ रुजायां सङ्घाते च
तन्ड् - त॑डिँ॒ ताडने
पन्ड् - प॑डिँ॒ गतौ
कन्ड् - क॑डिँ॒ मदे
खन्ड् - ख॑डिँ॒ मन्थे
हेड् - हे॑डृँ॒ अनादरे
होड् - हो॑डृँ॒ अनादरे
बाड् - बा॑डृ॒ आप्लाव्ये
वाड् - वा॑डृ॒ आप्लाव्ये इत्येके
द्राड् - द्रा॑डृँ॒ विशरेणे
ध्राड् - ध्रा॑डृँ॒ विशरेणे
शाड् - शा॑डृँ॒ श्लाघायाम्
शौट् - शौ॑टृँ॑ गर्वे
यौट् - यौ॑टृँ॑ बन्धे
म्रेट् - म्रे॑टृँ॑ उन्मादे
म्रेड् - म्रे॑डृँ॑ उन्मादे
म्लेट् - म्ले॑टृँ॑ उन्मादे इत्येके
कट् - क॑टीँ॑ गतौ
चट् - च॑टेँ॑ वर्षावरणयोः इत्येके
अट् - अ॑टँ॑ गतौ
पट् - प॑टँ॑ गतौ
रट् - र॑टँ॑ परिभाषणे इत्येके
लट् - ल॑टँ॑ बाल्ये
शट् - श॑टँ॑ रुजाविशरणगत्यवसादनेषु
वट् - व॑टँ॑ वेष्टने
किट् - कि॑टँ॑ गतौ
खिट् - खि॑टँ॑ त्रासे
शिट् - शि॑टँ॑ अनादरे
सिट् - षि॑टँ॑ अनादरे
जट् - ज॑टँ॑ सङ्घाते
झट् - झ॑टँ॑ सङ्घाते
भट् - भ॑टँ॑ भृतौ
तट् - त॑टँ॑ उच्छ्राये
खट् - ख॑टँ॑ काङ्क्षायाम्
नट् - ण॑टँ॑ नृतौ
पिट् - पि॑टँ॑ शब्दसङ्घातयोः
हट् - ह॑टँ॑ शब्दसङ्घातयोः दीप्तौ च
सट् - ष॑टँ॑ अवयवे
लुट् - लु॑टँ॑ विलोडने
लुड् - लु॑डँ॑ विलोडने इत्येके
चिट् - चि॑टँ॑ परप्रैष्ये परप्रेष्ये
विट् - वि॑टँ॑ शब्दे
बिट् - बि॑टँ॑ आक्रोशे
हिट् - हि॑टँ॑ आक्रोशे इत्येके
इट् - इ॑टँ॑ गतौ
किट् - कि॑टँ॑ त्रासे
कट् - क॑टेँ॑ वर्षावरणयोः
हेठ् - हे॑ठँ॑ विबाधायाम् १ ३६०
मन्ड् - म॑डिँ॑ भूषायाम्
कुन्ड् - कु॑डिँ॑ वैकल्ये
कुन्ट् - कु॑टिँ॑ वैकल्ये इत्येके
मुड् - मु॑डँ॑ मुटँऽ मर्दने प्रमर्दने
पुड् - पु॑डँ॑ पुटँ मर्दने प्रमर्दने
मुट् - मु॑टँ॑ मर्दने प्रमर्दने इत्येके
पुट् - पु॑टँ॑ मर्दने प्रमर्दने इत्येके
चुन्ड् - चु॑डिँ॑ अल्पीभावे
मुन्ड् - मु॑डिँ॑ खण्डने
पुन्ड् - पु॑डिँ॑ खण्डने चेत्येके
रुन्ट् - रु॑टिँ॑ स्तेये
लुन्ट् - लु॑टिँ॑ स्तेये
रुन्ठ् - रु॑ठिँ॑ गतौ
लुन्ठ् - लु॑ठिँ॑ स्तेये इत्येके
रुन्ड् - रु॑डिँ॑ स्तेये इत्यपरे
लुन्ड् - लु॑डिँ॑ स्तेये इत्यपरे
वन्ट् - व॑टिँ॑ विभाजने
बन्ट् - ब॑टिँ॑ विभाजने इत्येके
स्फुट् - स्फु॑टिँ॑र् विशरणे
स्फुन्ट् - स्फु॑टिँ॑ विशरणे इत्यपि केचित्
पठ्
वठ् - व॑ठँ॑ स्थौल्ये
बठ् - ब॑ठँ॑ स्थौल्ये इत्येके
मठ् - म॑ठँ॑ मदनिवासयोः
कठ् - क॑ठँ॑ कृच्छ्रजीवने
रठ् - र॑ठँ॑ परिभाषणे
रट्
हठ् - ह॑ठँ॑ प्लुतिशठत्वयोः बलात्कार इत्यन्ये
रुठ् - रु॑ठँ॑ उपघाते
लुठ् - लु॑ठँ॒ उपघाते प्रतिघाते
ऊठ् - ऊ॑ठँ॑ उपघाते
उठ् - उ॑ठँ॒ उपघाते प्रतिघाते
पिठ् - पि॑ठँ॑ हिंसासङ्क्लेशनयोः
शठ् - श॑ठँ॑ हिंसासङ्क्लेशनयोः कैतवे च
शुठ् - शु॑ठँ॑ गतिप्रतिघाते प्रतिघाते
शुन्ठ् - शु॑ठिँ॑ गतिप्रतिघाते प्रतिघाते इत्येके
कुन्ठ् - कु॑ठिँ॑ च गतिप्रतिघाते प्रतिघाते इत्येके
लुन्ठ् - लु॑ठिँ॑ आलस्ये प्रतिघाते च
शुन्ठ् - शु॑ठिँ॑ शोषणे
रुन्ठ् - रु॑ठिँ॑ स्तेये इत्येके