संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सृ - सृ गतौ भ्वादिः + क्त (नपुं) = सृतम्
सृ - सृ गतौ भ्वादिः + ण्वुल् (स्त्री) = सारिका
सृ - सृ गतौ भ्वादिः + अनीयर् (नपुं) = सृतवान्
सृ - सृ गतौ भ्वादिः + तव्य (नपुं) = सृतिः
सृ - सृ गतौ भ्वादिः + क्त्वा = सार्यम्