संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ह्वे - ह्वेञ् स्पर्धायां शब्दे... भ्वादिः + क्त (पुं) = हूतः
ह्वे - ह्वेञ् स्पर्धायां शब्दे... भ्वादिः + ण्वुल् (नपुं) = ह्वायकम्
ह्वे - ह्वेञ् स्पर्धायां शब्दे... भ्वादिः + क्त (पुं) = ह्वयन्
ह्वे - ह्वेञ् स्पर्धायां शब्दे... भ्वादिः + तृच् (स्त्री) = ह्वात्री
ह्वे - ह्वेञ् स्पर्धायां शब्दे... भ्वादिः + ण्वुल् (पुं) = ह्वायम्