संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

स्पृश् - स्पृशँ संस्पर्शने तुदादिः + घञ् = स्पर्शः
स्पृश् - स्पृशँ संस्पर्शने तुदादिः + तुमुँन् = स्पर्ष्टुम्
स्पृश् - स्पृशँ संस्पर्शने तुदादिः + क्त्वा = स्पृष्ट्वा
स्पृश् - स्पृशँ संस्पर्शने तुदादिः + क्तवतुँ (नपुं) = स्पृष्टवद्
स्पृश् - स्पृशँ संस्पर्शने तुदादिः + क्तिन् = स्पृष्टिः