संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'स्पर्धितवत् / स्पर्धितवद्' इति रूपं 'स्पर्ध् - स्पर्धँ सङ्घर्षे भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?