संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'स्पन्दकम्' इति रूपं 'स्पन्द् - स्पदिँ किञ्चिच्चलने भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?