संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'सृप् - सृपॢँ गतौ भ्वादिः' धातो: तथा 'क्यप् (पुं)' प्रत्ययस्य संयोगेन किं रूपं भवति ?