संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

श्लाघ् - श्लाघृँ कत्थने भ्वादिः + शानच् (स्त्री) = श्लाघमाना
श्लाघ् - श्लाघृँ कत्थने भ्वादिः + ण्यत् (नपुं) = श्लाघ्यम्
श्लाघ् - श्लाघृँ कत्थने भ्वादिः + तृच् (पुं) = श्लाघित्वा
श्लाघ् - श्लाघृँ कत्थने भ्वादिः + ल्युट् = श्लाघितव्या
श्लाघ् - श्लाघृँ कत्थने भ्वादिः + अ = श्लाघा